वृक्षस्य चक्रवर्तित्वम्
24 October 2025

वृक्षस्य चक्रवर्तित्वम्

बालमोदिनी

About

कदाचित् मार्गे गच्छता गुरुणा कस्यचित् महावृक्षस्य मनोवृत्तिं ज्ञात्वा 'तथास्तु' इति उक्तम् । सा मनोवृत्तिः का इति शिष्येण पृष्टे, गुरुः अवदत् 'चक्रवर्तीं भूत्वा भूमण्डलं परिपालनीयम्' इति । तत् श्रुतवतः शिष्यस्य हासं दृष्ट्वा गुरुः वदति यदि भगवतः सङ्कल्पः स्यात् तर्हि लोके असाध्यं किमपि नास्ति इति । किं तस्य वृक्षस्य मनोवृत्तिः परिपूर्णा भवेत् ? गुरोः आशीर्वादः सफलः किं भवेत् ? सर्वं जानन्तु कथां श्रुत्वा ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, while walking along a path, a teacher sensed the inner desire of a large tree and said, “So be it.” A student, curious, asked what the tree’s wish was. The teacher replied, “It wishes to become a great emperor and rule the world.” Hearing this, the student laughed. The teacher then said, “If it is the will of the Divine, nothing is impossible in this world.” Will the tree’s wish be fulfilled? Will the teacher’s blessing come true? Listen to the full story to find out.