वेदविदः पक्षिणः
15 October 2025

वेदविदः पक्षिणः

बालमोदिनी

About

महाभारतयुद्धस्य अनन्तरम् ऋषिः शमिकः रणरङ्गं गतः । तत्र लघुपक्षिणां कूजनं श्रुतम् । तान् स्वस्य आश्रमं नीत्वा जागरूकतया पोषितवान् । छात्राणाम् अध्यापनसमये पक्षिभिः अपि वेदाः, विविधानि शास्त्राणि च शिक्षितानि । एकस्मिन् दिने पक्षिणां मुखात् वेदमन्त्रान् श्रुत्वा मुन्यादयः महत् आश्चर्यं प्राप्तवन्तः । शमिकः अपृच्छत् यत् कथं ते मनुष्याः इव भाषणे समर्थाः इति । तदा ते पूर्वजन्मनि प्रवृद्धं सर्वम् अवदन् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
After the Mahabharata war, the sage Shamika went to the battlefield. There, he heard the chirping of small birds. He took them to his ashram and carefully looked after them. While teaching his students, the birds also learned the Vedas and various scriptures. One day, the sages were amazed to hear Vedic chants coming from the birds’ mouths. Shamika asked how they were able to speak like humans. The birds then revealed that they had gained all this knowledge in their previous birth.