त्रयः पाषाणखण्डाः
28 September 2025

त्रयः पाषाणखण्डाः

बालमोदिनी

About

कश्चन पथिकः मरुप्रदेशे सञ्चरन् आसीत् । रात्रौ कश्चित् ध्वनिः श्रुतः 'अत्र पतितान् पाषणखण्डान् चिनोतु । श्वः ते सुवर्णमयाः भवेयुः' इति । किन्तु पथिकस्य विश्वासः न आसीत् । तथापि तेन त्रयः पाषाणखण्डाः स्वीकृताः । अनन्तरदिने त्रयः अपि पाषाणखण्डाः सुवर्णरूपेण परिवृत्ताः आसन् । पथिकः हर्षोत्फुल्लः अभवत् । किन्तु द्वितीयक्षणे 'कुतो मया बहवः पाषाणखण्डाः न चिताः?’ इति चिन्तयन् हतोत्साहः दु:खितश्च अभवत् । तस्य समीपे अमूल्याः त्रयः पाषाणखण्डाः सन्ति चेदपि किञ्चिदपि सुखम् अनुभवितुं न शक्तः जातः सः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A traveler was wandering through a desert when, at night, he heard a voice saying, "Pick up the fallen stones here. Tomorrow, they will turn into gold". Doubtful but curious, he picked up only three stones. The next morning, he was overjoyed to see that they had indeed turned into gold. However, in the very next moment, he thought, "Why didn’t I collect more?" This regret overwhelmed his happiness, leaving him disheartened and sorrowful, despite having three priceless gold pieces in his possession.