मन्त्रिणः युक्तिः
10 October 2025

मन्त्रिणः युक्तिः

बालमोदिनी

About

पुरा कस्यचन महाराजस्य राज्यशासने अनासक्तिः आसीत् । गच्छता कालेन राज्यस्य दुःस्थितिः आगता । माहाराजस्य मन्त्रिषु अन्यतमः कश्चन मन्त्री कथमपि महाराजः बोधनीयः इति निश्चयम् अकरोत् । एकस्मिन् सायङ्काले वायुविहारसमये मन्त्री पक्षिणः कलरवं श्रद्धया कर्णौ दत्त्वा श्रोतुम् आरब्धवान् । यदा महाराजः अपृच्छत् तदा मन्त्री 'अहं पक्षिणः भाषां जानामि' इत्युक्त्वा तस्य मनसि यत् राज्ञे बोधनीयम् इति आसीत् तत् सर्वं पक्षिणः सम्भाषणरूपेण अनूदितवान् । महाराजस्य ज्ञानोदयः अभवत् । 'सर्वे मिलित्वा च राज्यं सुभिक्षं करिष्यामः' इति उक्त्वा तं मन्त्रिणं प्रधानमन्त्रिणं कृत्वान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a great king became indifferent to governance, leading to the kingdom's decline over time. One of his ministers decided that the king must somehow be made aware of the situation. One evening, during a walk, the minister attentively listened to the chirping of birds. When the king asked about it, the minister claimed, "I understand the language of birds" and then conveyed everything the king needed to realize in the form of a bird’s conversation. This awakened the king’s wisdom. Declaring, "Together, we shall restore prosperity to the kingdom," he appointed the minister as the chief advisor.