महादाता
25 September 2025

महादाता

बालमोदिनी

About

कश्चित् महाराजः धर्मबुद्धिः सुशीलः च आसीत् । तस्य प्रासादे सहस्राधिकाः जनाः भोजनं कृत्वा सन्तृप्त्या गच्छन्ति स्म । कदाचित् तस्य मनसि स्वस्य दानस्य विषये अहङ्कारः जातः । भोजनं कृत्वा आगच्छन्तं प्रत्येकं जनम् अपृच्छत् 'आतृप्ति भोजनं कृतं वा ? अस्य कार्यस्य कृते मां स्मरति वा ?’ इति । सर्वे आम्, स्मरामः इति अवदन् । किन्तु कश्चित् संन्यासी अवदत् 'अहम् इतोSपि महत्तरं दानं कृतवन्तं प्रथमं स्मृत्वा अनन्तरं भवन्तं स्मरिष्यामि' इति । कः सः? इति महाराजेन पृष्टे संन्यासी अवदत् 'अस्माकं शरीरं, प्राणाः, वायुः, सस्यानि इत्यादीनि भगवान् दानरूपेण अस्मभ्यं दत्तवान् अस्ति । तस्य स्मरणमेव आद्यं कर्तव्यम्' इति । तदा महाराजस्य अहङ्कारः नष्टः जातः । सः संन्यासिनं क्षमां याचितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A certain great king was known for his righteousness and virtue. In his palace, thousands of people were fed daily. One day, pride arose in his heart regarding his generosity. He began asking each person after their meal, "Are you satisfied? Will you remember me for this deed?" Everyone replied, "Yes, we will remember you". However, a sage responded, "I will first remember the one who has given an even greater gift, and only then will I remember you". When the king asked who that was, the sage explained, "God has given us our body, life, air, crops, and everything as a gift. Remembering Him must come first". Hearing this, the king's pride vanished, and he humbly sought the sage’s forgiveness.