कः महामूर्खः ?
31 August 2025

कः महामूर्खः ?

बालमोदिनी

About

कस्मिंश्चित् ग्रामे दामोदरः नाम कश्चन महामूर्खः दरिद्रः च आसीत् । कस्यचित् संन्यासिनः वचनानुसारं तस्य भाग्यान्वेषणार्थं पूर्वाभिमुखं प्रयाणम् आरब्धवान् । मार्गमध्ये एकः सिंहः, एकः उद्यानपालः, एकः राजा च तेषां समस्यायाः समाधानं भाग्यदेवतां पृष्ट्वा वदतु इति निवेदितवन्तः । चतुर्दशदिनानि यावत् प्रयाणं कृत्वा संन्यासिना उक्तं पर्वतं प्राप्य गुहायां कश्चन निद्रितवान् आसीत् । भवान् कः ? इति पृष्टे सः उक्तवान् 'अहमेव भवतः भाग्यम्' इति । ततः सः प्रश्नत्रयस्य समाधानं पृष्ट्वा ततः निर्गतवान् । ततः सः राज्ञः, उद्यानपालस्य, सिंहस्य च कृते समाधानं वदति वा ? तर्हि सः महामूर्खः कथं जातः ? भ्रमनिवारणार्थं संपूर्णतया कथां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a certain village, there was a poor and foolish man named Damodara. Following the advice of a sage, he set out eastward in search of his fortune. On his journey, he encountered a lion, a gardener, and a king, who each asked him to inquire about solutions to their problems from the deity of fortune. After traveling for fourteen days, he reached a mountain where a mysterious person was sleeping in a cave. Upon asking who he was, the person replied, "I am your fate." Damodara then asked his three questions and left with the answers. Did he later provide solutions to the king, the gardener, and the lion? And how did he become known as a great fool? Listen to the full story to clear any doubts.