बुद्धिर्यस्य फलं तस्य
14 October 2025

बुद्धिर्यस्य फलं तस्य

बालमोदिनी

About

मातुः वचनम् उपेक्ष्य कश्चन अजशावकः अजसमूहात् दूरं गत्वा अरण्यं प्राविशत् । तदा कश्चन महाकायः वृक पुरतः आगतः । कथमपि आत्मरक्षणं करोमि इति विचिन्त्य सः एकम् उपायं करोति । उच्चैः क्रन्दन् अवद्त् 'भ्रातः ! मह्यं जलं ददातु । अहं विषपर्णं खादितवान् अस्मि । मम सर्वम् अङ्गम् इदानीं विषमयं जातम्' इति वदन् निश्चेष्टः सन् अतिष्ठत् । तदा वृकः 'एतस्य मांसं खादित्वा अहमपि मृतः भविष्यामि' इति विचिन्त्य ततः अधावत् । तदनन्तरम् अजशावकः शीघ्रं धावन् गोष्ठं प्राप्नोत् । पुनः कदापि सः मातुः वचनं न उपेक्षितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Ignoring his mother’s advice, a young goat wandered away from the herd and entered the forest. Suddenly, a large wolf appeared before him. Thinking of a way to save himself, the goat cried out loudly, "Brother! Give me water. I have eaten a poisonous leaf, and now my whole body is filled with venom". He then lay still. The wolf, fearing that eating the goat’s flesh would poison him too, fled. The young goat quickly ran back to the herd and never ignored his mother’s words again.