भाग्ये यत् लिखितं तदेव प्राप्यते
18 October 2025

भाग्ये यत् लिखितं तदेव प्राप्यते

बालमोदिनी

About

कदाचित् श्रीकृष्णलक्ष्म्योः मध्ये सुदाम्नः जीवनावस्थायाः चर्चा भवति । तदा श्रीकृष्णः वदति 'प्रारब्धं नाम किञ्चन तत्त्वम् अस्ति । तत् कस्मै अपि जनाय समयात् पूर्वं भाग्यात् अधिकं न ददाति' इति । तदा तत् अनङ्गीकृत्य लक्ष्मीः भिक्षाटनसमये कस्याश्चित् गृहस्वामिन्याः मनसि सुदामविषये अनुकम्पाम् उत्पादितवती । तस्य परिणामतः सुदामा पायसं प्राप्तवान् । गृहगमनसमये मार्गे सः पादस्खलनात् भूमौ अपतत् । समग्रं पायसं मृत्तिकामिश्रितं तत् कुक्कुरस्य भोजनम् अभवत् । तत् दर्शयन् श्रीकृष्णः अवदत् 'भाग्ये यत् लिखितं तदेव प्राप्यते' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, Shri Krishna and Goddess Lakshmi were discussing the life of Sudama. Krishna said, “There is a principle called destiny. It never gives anyone more than what is written in their fate before the right time.” Lakshmi did not agree and, during her visit to a household while begging, she created compassion in the heart of the lady for Sudama. As a result, Sudama received a bowl of sweet (payasam). On his way home, he slipped and fell to the ground. The entire payasam got mixed with mud and was eaten by a dog. Seeing this, Krishna said, “One only receives what is written in their destiny.”