अन्नदातुः वृत्तिः
11 October 2025

अन्नदातुः वृत्तिः

बालमोदिनी

About

एकदा प्रवासं कुर्वता सत्पुरुषेण पिपासानिवारणार्थं मार्गमध्ये विद्यमानं कुटीरस्वामिनं जलं याचितम् । जलं पीत्वा अप्रसन्नमनस्कः सन् ततः यावत् गन्तुम् उद्युक्तः तदा 'किञ्चित् क्षीरं पीत्वा गच्छतु' इति स्वमी उक्तवान् । पुनः पुनः अनुरोधेन सत्पुरुषः चमसपरिमितमेव क्षीरं पीतवान् । अस्वस्थमनस्कः सः अवदत् यत् 'एषा धेनुः भवता चोरिता अस्ति । भवता दत्तं क्षीरं पीत्वा 'भवतः धेनुः चोरयितव्या' इति विचारः मम मनसि आगतः । यदा अन्नं स्वीकरिष्यामि तदा एव मनसि विशिष्टाः तरङ्गाः उद्भवन्ति । तैः तरङ्गैः अन्नदातुः वृत्तिं जानामि' इति । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

One day, a noble traveler, feeling thirsty, asked the owner of a roadside cottage for water. After drinking, he was about to leave when the owner insisted, "Please have some milk before you go". Despite repeated requests, the traveler drank only a small amount. However, he felt uneasy and said, "This cow has been stolen by you. After drinking the milk, the thought of stealing your cow arose in my mind. Whenever I consume food, unique thoughts emerge, revealing the nature of the giver".